B 137-5 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 137/5
Title: Mahākālasaṃhitā
Dimensions: 35 x 14 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/5
Remarks:
Reel No. B 137-5 Inventory No. 32656
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 14.0 cm
Folios 27
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ.. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/5
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namaḥ paramadevatāyai ||
guhyakālyās tu maṃtrāṇāṃ aṣṭādaśabhidā priye ||
sarvāgameṣu gopyās te na yu(!)kāśyāḥ kadācana |
maṃtrāṇāṃ bhedato dhyānabhedāḥ syur vividhās tathā ||
yaṃtrabhedā api tathā vāhanānāṃ bhidhās tathā ||
yo maṃtro yena cābhyaste(!)s taṃtrāmnāyaḥ prakīrtitaḥ |
brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye |
hiraṇyākṣānujenāpi kubereṇa yamena ca ||
bharatena daśāsyena balinā vāsavena ca || (fol. 1v1–3)
End
akṣaraṃ maṃtrabāhulyaṃ bīje bhavati pārvati |
ādāya kaṭinīṃ tatra sāvadhānaḥ śanair vadet |
adhike siddhihāniḥ syān nyūne tu maraṇaṃ bhavet
divājapād rātrijapaṃ mukhyaṃ devi mahāphalaṃ |
japāṃte balidānaṃ hi deyam āraṇyakaṃ priye |
āniśāsamaye pūrṇe japakālo[ʼ]sya sarvathā |
kiṃ bahūktena deveśi/// (fol. 27r3–5)
«Sub-colophon:»
iti śrīmahākālasaṃhitāyāṃ trividhadhyānadevatopāsakādinirṇayaḥ paṭalaḥ || || (fol. 14r3–4)
Microfilm Details
Reel No. A 137/5
Date of Filming 22-10-1971
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-12-2007
Bibliography