B 137-5 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 137/5
Title: Mahākālasaṃhitā
Dimensions: 35 x 14 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/5
Remarks:


Reel No. B 137-5 Inventory No. 32656

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 14.0 cm

Folios 27

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ.. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/5

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṃ namaḥ paramadevatāyai ||

guhyakālyās tu maṃtrāṇāṃ aṣṭādaśabhidā priye ||

sarvāgameṣu gopyās te na yu(!)kāśyāḥ kadācana |

maṃtrāṇāṃ bhedato dhyānabhedāḥ syur vividhās tathā ||

yaṃtrabhedā api tathā vāhanānāṃ bhidhās tathā ||

yo maṃtro yena cābhyaste(!)s taṃtrāmnāyaḥ prakīrtitaḥ |

brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye |

hiraṇyākṣānujenāpi kubereṇa yamena ca ||

bharatena daśāsyena balinā vāsavena ca || (fol. 1v1–3)

End

akṣaraṃ maṃtrabāhulyaṃ bīje bhavati pārvati |

ādāya kaṭinīṃ tatra sāvadhānaḥ śanair vadet |

adhike siddhihāniḥ syān nyūne tu maraṇaṃ bhavet

divājapād rātrijapaṃ mukhyaṃ devi mahāphalaṃ |

japāṃte balidānaṃ hi deyam āraṇyakaṃ priye |

āniśāsamaye pūrṇe japakālo[ʼ]sya sarvathā |

kiṃ bahūktena deveśi/// (fol. 27r3–5)

«Sub-colophon:»

iti śrīmahākālasaṃhitāyāṃ trividhadhyānadevatopāsakādinirṇayaḥ paṭalaḥ ||     || (fol. 14r3–4)

Microfilm Details

Reel No. A 137/5

Date of Filming 22-10-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-12-2007

Bibliography